Priyam Bharatam, a Poem by Shri Chandrabhanu Tripathi- Singer : Gaiea Sanskrit

Priyam Bharatam, a poem by Shri Chandrabhanu Tripathi (translation underneath) For all those who have ever been inspired by the beauty of the land, the beauty of the people, the beauty of the culture, the spirit of India. And for all those yet to fall in love…


Singer:  Gaiea Sanskrit


Lyrics in Sanskrit/Hindi and English:

प्रकृत्या सुरम्यं विशालं प्रकामम्

सरित्तारहारैः ललालं निकामम्

हिमाद्रिः ललाटे पदे चैव सिन्धुः

प्रियं भारतं तत् सर्वथा दर्शनीयम्

prakṛtyā suramyaṃ viśālaṃ prakāmam

sarittārahāraiḥ lalālaṃ nikāmam

himādriḥ lalāṭe pade caiva sindhuḥ

priyaṃ bhārataṃ sarvathā darśanīyam

धनानां निधानं धरायां प्रधानम्

इदं भारतं देवलोकेन तुल्यम्

यशो यस्य शुभ्रं विदेशेषु गीतम्

प्रियं भारतं तत् सदा पूजनीयम्

dhanānāṃ nidhānaṃ dharāyāṃ pradhānam

idaṃ bhārataṃ devalokena tulyam

yaśo yasya śubhraṃ videśeṣu gītam

priyaṃ bhārataṃ tat sadā pūjanīyam

अनेके प्रदेशा अनेके च वेषाः

अनेकानि रूपाणि भाषा अनेकाः

परं यत्र सर्वे वयं भारतीयाः

प्रियं भारतं तत् सदा रक्षणीयम्

aneke pradeśā aneke ca veṣāḥ

anekāni rūpāṇi bhāṣā anekāḥ

paraṃ yatra sarve vayaṃ bhāratīyāḥ

priyaṃ bhārataṃ tat sadā rakṣaṇīyam

सुधीरा जना यत्र युद्धेषु वीराः

शरीरार्पणेनापि रक्षन्ति देशम्

स्वधर्मानुरक्ताः सुशीलाश्च नार्यः

प्रियं भारतं तत् सदा श्लाघनीयम्

sudhīrā janā yatra yuddheṣu vīrāḥ

śarīrārpaṇenāpi rakṣanti deśam

svadharmānuraktāḥ suśīlāśca nāryaḥ

priyaṃ bhārataṃ tat sadā ślāghanīyam

वयं भारतीयाः स्वभूमिं नमामः

परं धर्ममेकं सदा मानयामः

यदर्थं धनं जीवनं चार्पयामः

प्रियं भारतं तत् सदा वन्दनीयम् 

bhāratīyāḥ svabhūmiṃ namāmaḥ

paraṃ dharmamekaṃ sadā mānayāmaḥ

yadarthaṃ dhanaṃ jīvanaṃ cārpayāmaḥ

priyaṃ bhārataṃ tat sadā vandanīyam

Translation / Meaning:

Naturally lovely Very delightful Carrying to us rivers and stars Charming and beautiful On her forehead, the Himalaya mountain At her feet, the sea Beloved India, always beautiful Receptacle of wealth, ever flowing. This India, equal with paradise Whose fame, shining, a song among foreign lands Beloved India, always to be worshiped.

Many regions Many apparels Many forms Many languages Where we all are Indians Beloved India, always to be protected

Where the people are wise, heroes in battles Offering their bodies, They protect the country, Where the People are of good conduct, fond of their own duty (dharma) Beloved India, always to be praised

We bow to the land, to India, The one supreme dharma, we always esteem, For which we offer our wealth, our life, Beloved India, always to be respected


Source: Youtube